Share



header-image
Damaru-Header-Mobile

Pay as you wish

DAMARU

From Sounds of Isha

Damaru is the musical instrument of Adiyogi, the first yogi. He is also the Adi Guru or the first Guru. The yogic lore says that on the day of Guru Purnima, he decided to offer the science of yoga to his seven disciples, who are, now, celebrated as the Saptarishis.

This album is an offering to the Adiyogi on the occasion of Guru Purnima, recognizing him as a yogi, a guru, a being beyond qualities who defies all definition. We hope Damaru resonates with you and awakens within every seeker the passion for the Ultimate.

1. Adiyoginam Pranamāmyaham

This song is a salutation to Adiyogi, the first yogi, who is beyond any one quality, who has conquered the five elements. We bow down to the first Guru who transmitted the science of yoga through the Saptarishis.

View Lyrics

Sahasra sahasrādi samvatsarā purvam
Naragnyāna uddhāranāya samarpitam
Ādiyoginādyam saptarshibhyo bodhitam
Ati shreshtham idam vishālam vignyānam

Ādiyoginam pranamāmyaham

Ādiyogin namastubhyam praseeda yogeshwara
Janmamaranolankrita māhākālā namostute

Gnyāna shringa vrishārudham prachandam vishweshwaram
Jatājutam bhāsma angam Ādiyoginam pranamāmyaham

Prithvitejodakamvayu vashikritam ākāsha cha
Mahābhuteshwaram devam Ādiyoginam pranamāmyaham
Nirgunam triguna pāram rudra hara sadāshivam
Bandhāpāsha haramdevam, Ādiyoginam pranamāmyaham

Trinetram gangādharam soma kundala bhushitam
Nāgarāja dharamdevam Ādiyoginam pranamāmyaham

Dakshinābhi mukhasthitam yoga vignyāna mokshadam
Saptarishibhirvanditam Ādiyoginam pranamāmyaham

2. Chandrashekhara Ashtakam

Chandrashekara Ashtakam is said to have been written by Sage Markandeya.It is said that at the age of sixteen, Markandeya was saved by Shiva from the God of Death (Kala or Yama). In these verses, Markandeya seeks refuge in Shiva, referred to here as Chandrashekara (the one who wears the crescent moon on his head). “When He is by my side, what can Yama do to me?” he proclaims.

View Lyrics

Chandrashekhara chandrashekhara chandrashekhara pāhimām
Chandrashekhara chandrashekhara chāndrashekhara raksha mām

Ratnasānusharāsanam rajatādri shrunga niketanam
Sinjinikruta pannageshwara achyutānana sāyakam
Kshipra dagdha puratrayam tridivālayairabhi vanditam
Chandrashekharamāshraye mama kim karishyati vai yamah

Pancha pādapa pushpa gandha padāmbuja dwaya shobhitam
Bhālalochana jātapāvaka dagdha manmatha vigraham
Bhasma digdha kalevaram bhava nāshanam bhavamavyayam
Chandrashekharamāshraye mama kim karishyati vai yamah

Matta vārana mukhya charma krutottareeya manoharam
Pankajāsana padmalochana pujitānghri saroruham
Deva sindhu tarangaseekara sikta shubhra jatādharam
Chandrashekharamāshraye mama kim karishyati vai yamah

Yaksharāja sakham bhagāksha haram bhujanga vibhushanam
Shaila rājasutā parishkruta chāru vāma kalevaram
Kshweda neela galam parashwadha dhārinam mrugadhārinam
Chandrashekharamāshraye mama kim karishyati vai yamah

Kundalikruta kundaleshwara kundalam vrusha vāhanam
Nāradādi muneeshwarastuta vaibhavam bhuvaneshwaram
Andhakāndhaka māshrita amarapādapam shamanāntakam
Chandrashekharamāshraye mama kim karishyati vai yamah

Bheshajam bhavaroginam akhila pādamāmpaharinam
Dakshayagnavināshanam trigunātmakam trivilochanam
Bhuktimukti phalapradam sakalāghasangha nivāranam
Chandrashekharamāshraye mama kim karishyati vai yamah

3. Gauranga

This song is a descriptive salutation of the different attributes of Shiva. The great yogi who is referred to, as ardhanarishwara(who has included the feminine as a part of himself), the fair- bodied one, and who beats a steady rhythm on his damaru.

View Lyrics

Gaurānga ardhānga gangā tarange
Yogi māhāyogaka rupa rāje gaurānga

Bhagachāla munda māla shashi bhāla karatāla
Tādeka dimidimika dimi damaru bāje

Ambarāmba gāmbhara digambara jatājuta
Phanidhāra bhujangesha anga vibhuti chāje
Vānivilāsatuya dāta vidhāta
Jāta sakala dukha sadāshiva virāje

4. Na Hi Shiva Sneha

Originally penned by Sadhguru in English before the consecration of the Yogeshwar Linga, these verses have been translated into Sanskrit. They talk about the mysterious and crafty ways of the formless Divine who shows the way to stillness and fulfilment, who is not the way but the end.

View Lyrics

Na hi shiva sneha na tu shiva prema
Noyam dayāwān na karunākara
Navā prārthaya tam shivam tava sukhāya
Shiva tu sampurna paripurnatā hi shiva

Shilāgādha hridaye garvayuktāsam
Āgato anena tadā anāhutam
Hridayam tu me srāvayat spandayadayam
Sakala prānibhya shilābhyashcha nityam

Vishwāsam mā kuru nishchala shivam
Asya nishchalatwena ākrushtaha aham
Ayameva mārgam iti amanye aham
Avagāto adhunā ayameva antyam

5. Gurvashtakam

In the Indian tradition, great importance is attached to having a Guru in one’s life. The Gurvashtakam exemplifies this cultural tenet. In this octet, Adi Shankara lists the various aspects of life that human beings generally prize: fame, power, riches, beauty, intelligence, talent, possessions, a wonderful family. Then he dismisses it all, saying, “If one’s mind does not surrender before the feet of the Guru, what is the point? What is the point, what is the point, oh, what is the point?”

View Lyrics

Shareeram surupam yathā vā kalathram
Yashashchāru chitram dhanam merutulyam

Gurorangri padme manaschenalaghnam
Tata kim tata kim tata kim tata kim

Kalātram dhanam putra pautrādi sarvam
Gruham bāndhava sarvametaddhi jātam

Shadangādivedo mukhe shāstra vidyā
Kavitwādi gadyam supadyam karoti

Videsheshu manyaha swadesheshu dhanyaha
Sadāchārvrutteshu matto na chānyaha

Kshama mandale bhupa bhupala vrundai
Sadā sevitam yasya pādāravindam
Yasho me gatam dikshu dāna pratāpāt
Jagadwastu sarvam kare yat prasādāt

Na bhoge na yoge na vā vājirājau
Na kāntā mukhe naiva vitteshu chittam
Aranye na vā svasya gehe na kārye
Na dehe mano vartate metwanarghye

Anarghyāni ratnāni muktāni samyak
Samālingita kāmini yāminishu

6. Uma Maheshwara Stotram

(Selected verses)

The yogic traditions recognized the dualities of life – masculine and feminine, logical and intuitive, creator and creation, purusha and praktriti, Shiva and Shakti. On the surface, the Uma Maheshwara Stotram by Adi Shankara is a salutation to Shiva and his consort Parvati. On a deeper level it celebrates the two fundamental dimensions of existence.

View Lyrics

Namah shivābhyām nava youvanābhyām
Parasparashlishtavapurdharābhyām
Nāgendra kanya vrusha ketanābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām jagādeeshwarābhyām
Jagat patibhyām jaya vigrahābhyām
Jambhāri mukhyairabhi vanditābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām paramaushadhābhyām
Panchākshāri panjara ranjitābhyām
Prapancha srishti sthiti samhrutābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām ati sundarābhyām
Atyantamāsakta hrudāmbujābhyām
Ashesha lokaika hitānkārābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām kalināshanābhyām
Kankāla kalyāna vapurdharābhyām
Kailāsa shaila sthita devatābhyām
Namo namah shankara pārvateebhyām

Namah shivābhyām vishamekshanābhyām
Bilvāchhadāmalli kādāmabhrudbhyām
Shobhāvati shāntavateeshwarābhyām
Namo namah shankara pārvateebhyām

7. Parvati Vallabha Ashtakam

(Selected verses)

This Ashtakam is a chant of salutations to Shiva, “the consort of Parvati”. It describes the various attributes of Shiva who is exhorted by the sages and the Vedas and who is also known as the Lord of Blessings, who is attributed contradicting descriptions likening him to devils and ghosts as well as the most beautiful being. Embodying all the qualities of existence, he is all-embracing and inclusive – as life naturally is.

View Lyrics

Namo bhutanātham namo deva devam
Namah kāla kālam namo divya tejam
Namah kāma bhasmam, namah shānta sheelam
Bhaje pārvati vallabham neelakantham

Sadā teertha siddham sadā bhakta paksham
Sadā shaiva pujyam sadā shura bhasmam
Sadā dhyāna yuktam sadā gnyāna dalpam
Bhaje pārvati vallabham neelakantham

Shmashānam bhayānam mahā sthāna vāsam
Shareeram gajānām sadā charma veshtam
Pishācham nishesha sama pashunām pratishtham
Bhaje pārvati vallabham neelakantham

Kare shula dhāram mahā kashta nāsham
Suresham varesham mahesham janesham
Tanau chāru eesham dwajesham gireesham
Bhaje pārvati vallabham neelakantham

Muneenām varenyam gunam rupa varnam
Dwija sampadāstam shivam veda shāstram
Aho deena vatsam krupālam shivam
Bhaje pārvati vallabham neelakantham

Sadā bhāva nādam sadā sevya mānam
Sadā bhakti devam sadā pujyamānam
Mayā teertha vāsam sadā sevyamekham
Bhaje pārvati vallabham neelakantham

© 2018 Sadhguru All rights reserved